B 352-9 Vivāhavṛndāvana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/9
Title: Vivāhavṛndāvana
Dimensions: 25.4 x 10.1 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2609
Remarks:
Reel No. B 352-9 Inventory No. 88721
Title Vivāhavṛndāvana
Author Keśavārkka OR Keśavasāmvatsara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 10.0 cm
Folios 19
Lines per Folio 8–9
Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Scribe Vedagarbha
Date of Copying ŚS 1756
Place of Deposit NAK
Accession No. 5/2609
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
śrīśārṅgiṇoḥ(!) sṛjatu vo navasanniveśaḥ
kleśavyayañ calabalannayanāñcalaśrīḥ ||
yātrāñcalagrathanamaṅgalam ācacāra
śṛṅgārahāramaṇikaustubharasmigumphaḥ || 1 ||
saṃvargyagargabhṛgubhāguriraibhyagīrbhyaḥ
sāraṃ varāhamiharādimatānusāram ||
sphārat sphurat padimalāḍhyaphlaṃ vivāha-
vṛndāvanaṃ viracayāmi vicāraramyam || (fol. 1v1–3)
End
śrīkeśavaḥ sukavir adhyanādhvanīna
vyūhān pratarpayatum(!) arthapayaḥpravāhaiḥ ||
daivajñarāṇigasutaḥ sutapaḥśriye [']smin
vṛṃdāvane munigavīnivahaṃ dudoha || 3 ||
abahudṛṣtidhiyaḥ kiyad apyadaḥ
padagabhīram adhīrabhiraṃsyate ||
viśadaśāstravidāṃ tvidam ekadā
śrutigataṃ rasanāsu vivṛtsyati || 4 || (fol. 1v6–8)
Colophon
|| || iti śrīkeśavārkoditaṃ vivāhavṛndāvanaṃ samāptam ||
|| tarkavāṇagiricaṃdrasaṃmite
śālivāhanaśake śucāvadaḥ ||
keśavārkakathitaṃ dvijanmanā
vedagarbhaviduṣā vyalekhyaram(!) ||
|| śrīrāmo jayatitarām || || rāma māṃ pāhi sevakam || || (fol. 19r1–2)
Microfilm Details
Reel No. B 352/9
Date of Filming 06-10-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-04-2008
Bibliography