B 352-9 Vivāhavṛndāvana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/9
Title: Vivāhavṛndāvana
Dimensions: 25.4 x 10.1 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2609
Remarks:


Reel No. B 352-9 Inventory No. 88721

Title Vivāhavṛndāvana

Author Keśavārkka OR Keśavasāmvatsara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 10.0 cm

Folios 19

Lines per Folio 8–9

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Scribe Vedagarbha

Date of Copying ŚS 1756

Place of Deposit NAK

Accession No. 5/2609

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || || 

śrīśārṅgiṇoḥ(!) sṛjatu vo navasanniveśaḥ

kleśavyayañ calabalannayanāñcalaśrīḥ ||

yātrāñcalagrathanamaṅgalam ācacāra

śṛṅgārahāramaṇikaustubharasmigumphaḥ || 1 ||

saṃvargyagargabhṛgubhāguriraibhyagīrbhyaḥ

sāraṃ varāhamiharādimatānusāram ||

sphārat sphurat padimalāḍhyaphlaṃ vivāha-

vṛndāvanaṃ viracayāmi vicāraramyam || (fol. 1v1–3)

End

śrīkeśavaḥ sukavir adhyanādhvanīna

vyūhān pratarpayatum(!) arthapayaḥpravāhaiḥ ||

daivajñarāṇigasutaḥ sutapaḥśriye [']smin

vṛṃdāvane munigavīnivahaṃ dudoha || 3 ||

abahudṛṣtidhiyaḥ kiyad apyadaḥ

padagabhīram adhīrabhiraṃsyate ||

viśadaśāstravidāṃ tvidam ekadā

śrutigataṃ rasanāsu vivṛtsyati || 4 || (fol. 1v6–8)

Colophon

|| || iti śrīkeśavārkoditaṃ vivāhavṛndāvanaṃ samāptam ||

|| tarkavāṇagiricaṃdrasaṃmite

śālivāhanaśake śucāvadaḥ ||

keśavārkakathitaṃ dvijanmanā

vedagarbhaviduṣā vyalekhyaram(!) ||

|| śrīrāmo jayatitarām || || rāma māṃ pāhi sevakam || || (fol. 19r1–2)

Microfilm Details

Reel No. B 352/9

Date of Filming 06-10-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-04-2008

Bibliography